Declension table of ?laṅganī

Deva

FeminineSingularDualPlural
Nominativelaṅganī laṅganyau laṅganyaḥ
Vocativelaṅgani laṅganyau laṅganyaḥ
Accusativelaṅganīm laṅganyau laṅganīḥ
Instrumentallaṅganyā laṅganībhyām laṅganībhiḥ
Dativelaṅganyai laṅganībhyām laṅganībhyaḥ
Ablativelaṅganyāḥ laṅganībhyām laṅganībhyaḥ
Genitivelaṅganyāḥ laṅganyoḥ laṅganīnām
Locativelaṅganyām laṅganyoḥ laṅganīṣu

Compound laṅgani - laṅganī -

Adverb -laṅgani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria