Declension table of ?laṅgadatta

Deva

MasculineSingularDualPlural
Nominativelaṅgadattaḥ laṅgadattau laṅgadattāḥ
Vocativelaṅgadatta laṅgadattau laṅgadattāḥ
Accusativelaṅgadattam laṅgadattau laṅgadattān
Instrumentallaṅgadattena laṅgadattābhyām laṅgadattaiḥ laṅgadattebhiḥ
Dativelaṅgadattāya laṅgadattābhyām laṅgadattebhyaḥ
Ablativelaṅgadattāt laṅgadattābhyām laṅgadattebhyaḥ
Genitivelaṅgadattasya laṅgadattayoḥ laṅgadattānām
Locativelaṅgadatte laṅgadattayoḥ laṅgadatteṣu

Compound laṅgadatta -

Adverb -laṅgadattam -laṅgadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria