Declension table of ?laṅga

Deva

MasculineSingularDualPlural
Nominativelaṅgaḥ laṅgau laṅgāḥ
Vocativelaṅga laṅgau laṅgāḥ
Accusativelaṅgam laṅgau laṅgān
Instrumentallaṅgena laṅgābhyām laṅgaiḥ laṅgebhiḥ
Dativelaṅgāya laṅgābhyām laṅgebhyaḥ
Ablativelaṅgāt laṅgābhyām laṅgebhyaḥ
Genitivelaṅgasya laṅgayoḥ laṅgānām
Locativelaṅge laṅgayoḥ laṅgeṣu

Compound laṅga -

Adverb -laṅgam -laṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria