Declension table of ?labdhaśabda

Deva

MasculineSingularDualPlural
Nominativelabdhaśabdaḥ labdhaśabdau labdhaśabdāḥ
Vocativelabdhaśabda labdhaśabdau labdhaśabdāḥ
Accusativelabdhaśabdam labdhaśabdau labdhaśabdān
Instrumentallabdhaśabdena labdhaśabdābhyām labdhaśabdaiḥ labdhaśabdebhiḥ
Dativelabdhaśabdāya labdhaśabdābhyām labdhaśabdebhyaḥ
Ablativelabdhaśabdāt labdhaśabdābhyām labdhaśabdebhyaḥ
Genitivelabdhaśabdasya labdhaśabdayoḥ labdhaśabdānām
Locativelabdhaśabde labdhaśabdayoḥ labdhaśabdeṣu

Compound labdhaśabda -

Adverb -labdhaśabdam -labdhaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria