Declension table of ?labdhavarṇabhāj

Deva

NeuterSingularDualPlural
Nominativelabdhavarṇabhāk labdhavarṇabhājī labdhavarṇabhāñji
Vocativelabdhavarṇabhāk labdhavarṇabhājī labdhavarṇabhāñji
Accusativelabdhavarṇabhāk labdhavarṇabhājī labdhavarṇabhāñji
Instrumentallabdhavarṇabhājā labdhavarṇabhāgbhyām labdhavarṇabhāgbhiḥ
Dativelabdhavarṇabhāje labdhavarṇabhāgbhyām labdhavarṇabhāgbhyaḥ
Ablativelabdhavarṇabhājaḥ labdhavarṇabhāgbhyām labdhavarṇabhāgbhyaḥ
Genitivelabdhavarṇabhājaḥ labdhavarṇabhājoḥ labdhavarṇabhājām
Locativelabdhavarṇabhāji labdhavarṇabhājoḥ labdhavarṇabhākṣu

Compound labdhavarṇabhāk -

Adverb -labdhavarṇabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria