Declension table of ?labdhapraśamanasvasthā

Deva

FeminineSingularDualPlural
Nominativelabdhapraśamanasvasthā labdhapraśamanasvasthe labdhapraśamanasvasthāḥ
Vocativelabdhapraśamanasvasthe labdhapraśamanasvasthe labdhapraśamanasvasthāḥ
Accusativelabdhapraśamanasvasthām labdhapraśamanasvasthe labdhapraśamanasvasthāḥ
Instrumentallabdhapraśamanasvasthayā labdhapraśamanasvasthābhyām labdhapraśamanasvasthābhiḥ
Dativelabdhapraśamanasvasthāyai labdhapraśamanasvasthābhyām labdhapraśamanasvasthābhyaḥ
Ablativelabdhapraśamanasvasthāyāḥ labdhapraśamanasvasthābhyām labdhapraśamanasvasthābhyaḥ
Genitivelabdhapraśamanasvasthāyāḥ labdhapraśamanasvasthayoḥ labdhapraśamanasvasthānām
Locativelabdhapraśamanasvasthāyām labdhapraśamanasvasthayoḥ labdhapraśamanasvasthāsu

Adverb -labdhapraśamanasvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria