Declension table of ?labdhapratiṣṭha

Deva

NeuterSingularDualPlural
Nominativelabdhapratiṣṭham labdhapratiṣṭhe labdhapratiṣṭhāni
Vocativelabdhapratiṣṭha labdhapratiṣṭhe labdhapratiṣṭhāni
Accusativelabdhapratiṣṭham labdhapratiṣṭhe labdhapratiṣṭhāni
Instrumentallabdhapratiṣṭhena labdhapratiṣṭhābhyām labdhapratiṣṭhaiḥ
Dativelabdhapratiṣṭhāya labdhapratiṣṭhābhyām labdhapratiṣṭhebhyaḥ
Ablativelabdhapratiṣṭhāt labdhapratiṣṭhābhyām labdhapratiṣṭhebhyaḥ
Genitivelabdhapratiṣṭhasya labdhapratiṣṭhayoḥ labdhapratiṣṭhānām
Locativelabdhapratiṣṭhe labdhapratiṣṭhayoḥ labdhapratiṣṭheṣu

Compound labdhapratiṣṭha -

Adverb -labdhapratiṣṭham -labdhapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria