Declension table of ?labdhaparabhāgā

Deva

FeminineSingularDualPlural
Nominativelabdhaparabhāgā labdhaparabhāge labdhaparabhāgāḥ
Vocativelabdhaparabhāge labdhaparabhāge labdhaparabhāgāḥ
Accusativelabdhaparabhāgām labdhaparabhāge labdhaparabhāgāḥ
Instrumentallabdhaparabhāgayā labdhaparabhāgābhyām labdhaparabhāgābhiḥ
Dativelabdhaparabhāgāyai labdhaparabhāgābhyām labdhaparabhāgābhyaḥ
Ablativelabdhaparabhāgāyāḥ labdhaparabhāgābhyām labdhaparabhāgābhyaḥ
Genitivelabdhaparabhāgāyāḥ labdhaparabhāgayoḥ labdhaparabhāgāṇām
Locativelabdhaparabhāgāyām labdhaparabhāgayoḥ labdhaparabhāgāsu

Adverb -labdhaparabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria