Declension table of ?labdhaparabhāga

Deva

MasculineSingularDualPlural
Nominativelabdhaparabhāgaḥ labdhaparabhāgau labdhaparabhāgāḥ
Vocativelabdhaparabhāga labdhaparabhāgau labdhaparabhāgāḥ
Accusativelabdhaparabhāgam labdhaparabhāgau labdhaparabhāgān
Instrumentallabdhaparabhāgeṇa labdhaparabhāgābhyām labdhaparabhāgaiḥ labdhaparabhāgebhiḥ
Dativelabdhaparabhāgāya labdhaparabhāgābhyām labdhaparabhāgebhyaḥ
Ablativelabdhaparabhāgāt labdhaparabhāgābhyām labdhaparabhāgebhyaḥ
Genitivelabdhaparabhāgasya labdhaparabhāgayoḥ labdhaparabhāgāṇām
Locativelabdhaparabhāge labdhaparabhāgayoḥ labdhaparabhāgeṣu

Compound labdhaparabhāga -

Adverb -labdhaparabhāgam -labdhaparabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria