Declension table of ?labdhanidrāsukhā

Deva

FeminineSingularDualPlural
Nominativelabdhanidrāsukhā labdhanidrāsukhe labdhanidrāsukhāḥ
Vocativelabdhanidrāsukhe labdhanidrāsukhe labdhanidrāsukhāḥ
Accusativelabdhanidrāsukhām labdhanidrāsukhe labdhanidrāsukhāḥ
Instrumentallabdhanidrāsukhayā labdhanidrāsukhābhyām labdhanidrāsukhābhiḥ
Dativelabdhanidrāsukhāyai labdhanidrāsukhābhyām labdhanidrāsukhābhyaḥ
Ablativelabdhanidrāsukhāyāḥ labdhanidrāsukhābhyām labdhanidrāsukhābhyaḥ
Genitivelabdhanidrāsukhāyāḥ labdhanidrāsukhayoḥ labdhanidrāsukhānām
Locativelabdhanidrāsukhāyām labdhanidrāsukhayoḥ labdhanidrāsukhāsu

Adverb -labdhanidrāsukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria