Declension table of ?labdhanidrāsukha

Deva

NeuterSingularDualPlural
Nominativelabdhanidrāsukham labdhanidrāsukhe labdhanidrāsukhāni
Vocativelabdhanidrāsukha labdhanidrāsukhe labdhanidrāsukhāni
Accusativelabdhanidrāsukham labdhanidrāsukhe labdhanidrāsukhāni
Instrumentallabdhanidrāsukhena labdhanidrāsukhābhyām labdhanidrāsukhaiḥ
Dativelabdhanidrāsukhāya labdhanidrāsukhābhyām labdhanidrāsukhebhyaḥ
Ablativelabdhanidrāsukhāt labdhanidrāsukhābhyām labdhanidrāsukhebhyaḥ
Genitivelabdhanidrāsukhasya labdhanidrāsukhayoḥ labdhanidrāsukhānām
Locativelabdhanidrāsukhe labdhanidrāsukhayoḥ labdhanidrāsukheṣu

Compound labdhanidrāsukha -

Adverb -labdhanidrāsukham -labdhanidrāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria