Declension table of ?labdhanidrāsukha

Deva

MasculineSingularDualPlural
Nominativelabdhanidrāsukhaḥ labdhanidrāsukhau labdhanidrāsukhāḥ
Vocativelabdhanidrāsukha labdhanidrāsukhau labdhanidrāsukhāḥ
Accusativelabdhanidrāsukham labdhanidrāsukhau labdhanidrāsukhān
Instrumentallabdhanidrāsukhena labdhanidrāsukhābhyām labdhanidrāsukhaiḥ labdhanidrāsukhebhiḥ
Dativelabdhanidrāsukhāya labdhanidrāsukhābhyām labdhanidrāsukhebhyaḥ
Ablativelabdhanidrāsukhāt labdhanidrāsukhābhyām labdhanidrāsukhebhyaḥ
Genitivelabdhanidrāsukhasya labdhanidrāsukhayoḥ labdhanidrāsukhānām
Locativelabdhanidrāsukhe labdhanidrāsukhayoḥ labdhanidrāsukheṣu

Compound labdhanidrāsukha -

Adverb -labdhanidrāsukham -labdhanidrāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria