Declension table of ?labdhalakṣya

Deva

NeuterSingularDualPlural
Nominativelabdhalakṣyam labdhalakṣye labdhalakṣyāṇi
Vocativelabdhalakṣya labdhalakṣye labdhalakṣyāṇi
Accusativelabdhalakṣyam labdhalakṣye labdhalakṣyāṇi
Instrumentallabdhalakṣyeṇa labdhalakṣyābhyām labdhalakṣyaiḥ
Dativelabdhalakṣyāya labdhalakṣyābhyām labdhalakṣyebhyaḥ
Ablativelabdhalakṣyāt labdhalakṣyābhyām labdhalakṣyebhyaḥ
Genitivelabdhalakṣyasya labdhalakṣyayoḥ labdhalakṣyāṇām
Locativelabdhalakṣye labdhalakṣyayoḥ labdhalakṣyeṣu

Compound labdhalakṣya -

Adverb -labdhalakṣyam -labdhalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria