Declension table of ?labdhalakṣya

Deva

MasculineSingularDualPlural
Nominativelabdhalakṣyaḥ labdhalakṣyau labdhalakṣyāḥ
Vocativelabdhalakṣya labdhalakṣyau labdhalakṣyāḥ
Accusativelabdhalakṣyam labdhalakṣyau labdhalakṣyān
Instrumentallabdhalakṣyeṇa labdhalakṣyābhyām labdhalakṣyaiḥ labdhalakṣyebhiḥ
Dativelabdhalakṣyāya labdhalakṣyābhyām labdhalakṣyebhyaḥ
Ablativelabdhalakṣyāt labdhalakṣyābhyām labdhalakṣyebhyaḥ
Genitivelabdhalakṣyasya labdhalakṣyayoḥ labdhalakṣyāṇām
Locativelabdhalakṣye labdhalakṣyayoḥ labdhalakṣyeṣu

Compound labdhalakṣya -

Adverb -labdhalakṣyam -labdhalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria