Declension table of ?labdhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativelabdhalakṣaṇam labdhalakṣaṇe labdhalakṣaṇāni
Vocativelabdhalakṣaṇa labdhalakṣaṇe labdhalakṣaṇāni
Accusativelabdhalakṣaṇam labdhalakṣaṇe labdhalakṣaṇāni
Instrumentallabdhalakṣaṇena labdhalakṣaṇābhyām labdhalakṣaṇaiḥ
Dativelabdhalakṣaṇāya labdhalakṣaṇābhyām labdhalakṣaṇebhyaḥ
Ablativelabdhalakṣaṇāt labdhalakṣaṇābhyām labdhalakṣaṇebhyaḥ
Genitivelabdhalakṣaṇasya labdhalakṣaṇayoḥ labdhalakṣaṇānām
Locativelabdhalakṣaṇe labdhalakṣaṇayoḥ labdhalakṣaṇeṣu

Compound labdhalakṣaṇa -

Adverb -labdhalakṣaṇam -labdhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria