Declension table of labdhalakṣa

Deva

MasculineSingularDualPlural
Nominativelabdhalakṣaḥ labdhalakṣau labdhalakṣāḥ
Vocativelabdhalakṣa labdhalakṣau labdhalakṣāḥ
Accusativelabdhalakṣam labdhalakṣau labdhalakṣān
Instrumentallabdhalakṣeṇa labdhalakṣābhyām labdhalakṣaiḥ labdhalakṣebhiḥ
Dativelabdhalakṣāya labdhalakṣābhyām labdhalakṣebhyaḥ
Ablativelabdhalakṣāt labdhalakṣābhyām labdhalakṣebhyaḥ
Genitivelabdhalakṣasya labdhalakṣayoḥ labdhalakṣāṇām
Locativelabdhalakṣe labdhalakṣayoḥ labdhalakṣeṣu

Compound labdhalakṣa -

Adverb -labdhalakṣam -labdhalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria