Declension table of ?labdhadatta

Deva

MasculineSingularDualPlural
Nominativelabdhadattaḥ labdhadattau labdhadattāḥ
Vocativelabdhadatta labdhadattau labdhadattāḥ
Accusativelabdhadattam labdhadattau labdhadattān
Instrumentallabdhadattena labdhadattābhyām labdhadattaiḥ labdhadattebhiḥ
Dativelabdhadattāya labdhadattābhyām labdhadattebhyaḥ
Ablativelabdhadattāt labdhadattābhyām labdhadattebhyaḥ
Genitivelabdhadattasya labdhadattayoḥ labdhadattānām
Locativelabdhadatte labdhadattayoḥ labdhadatteṣu

Compound labdhadatta -

Adverb -labdhadattam -labdhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria