Declension table of ?labdhātiśaya

Deva

MasculineSingularDualPlural
Nominativelabdhātiśayaḥ labdhātiśayau labdhātiśayāḥ
Vocativelabdhātiśaya labdhātiśayau labdhātiśayāḥ
Accusativelabdhātiśayam labdhātiśayau labdhātiśayān
Instrumentallabdhātiśayena labdhātiśayābhyām labdhātiśayaiḥ labdhātiśayebhiḥ
Dativelabdhātiśayāya labdhātiśayābhyām labdhātiśayebhyaḥ
Ablativelabdhātiśayāt labdhātiśayābhyām labdhātiśayebhyaḥ
Genitivelabdhātiśayasya labdhātiśayayoḥ labdhātiśayānām
Locativelabdhātiśaye labdhātiśayayoḥ labdhātiśayeṣu

Compound labdhātiśaya -

Adverb -labdhātiśayam -labdhātiśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria