Declension table of ?labdhāspada

Deva

NeuterSingularDualPlural
Nominativelabdhāspadam labdhāspade labdhāspadāni
Vocativelabdhāspada labdhāspade labdhāspadāni
Accusativelabdhāspadam labdhāspade labdhāspadāni
Instrumentallabdhāspadena labdhāspadābhyām labdhāspadaiḥ
Dativelabdhāspadāya labdhāspadābhyām labdhāspadebhyaḥ
Ablativelabdhāspadāt labdhāspadābhyām labdhāspadebhyaḥ
Genitivelabdhāspadasya labdhāspadayoḥ labdhāspadānām
Locativelabdhāspade labdhāspadayoḥ labdhāspadeṣu

Compound labdhāspada -

Adverb -labdhāspadam -labdhāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria