Declension table of ?labdhānujñā

Deva

FeminineSingularDualPlural
Nominativelabdhānujñā labdhānujñe labdhānujñāḥ
Vocativelabdhānujñe labdhānujñe labdhānujñāḥ
Accusativelabdhānujñām labdhānujñe labdhānujñāḥ
Instrumentallabdhānujñayā labdhānujñābhyām labdhānujñābhiḥ
Dativelabdhānujñāyai labdhānujñābhyām labdhānujñābhyaḥ
Ablativelabdhānujñāyāḥ labdhānujñābhyām labdhānujñābhyaḥ
Genitivelabdhānujñāyāḥ labdhānujñayoḥ labdhānujñānām
Locativelabdhānujñāyām labdhānujñayoḥ labdhānujñāsu

Adverb -labdhānujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria