Declension table of ?labdhānujña

Deva

NeuterSingularDualPlural
Nominativelabdhānujñam labdhānujñe labdhānujñāni
Vocativelabdhānujña labdhānujñe labdhānujñāni
Accusativelabdhānujñam labdhānujñe labdhānujñāni
Instrumentallabdhānujñena labdhānujñābhyām labdhānujñaiḥ
Dativelabdhānujñāya labdhānujñābhyām labdhānujñebhyaḥ
Ablativelabdhānujñāt labdhānujñābhyām labdhānujñebhyaḥ
Genitivelabdhānujñasya labdhānujñayoḥ labdhānujñānām
Locativelabdhānujñe labdhānujñayoḥ labdhānujñeṣu

Compound labdhānujña -

Adverb -labdhānujñam -labdhānujñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria