Declension table of ?labdhāntaratva

Deva

NeuterSingularDualPlural
Nominativelabdhāntaratvam labdhāntaratve labdhāntaratvāni
Vocativelabdhāntaratva labdhāntaratve labdhāntaratvāni
Accusativelabdhāntaratvam labdhāntaratve labdhāntaratvāni
Instrumentallabdhāntaratvena labdhāntaratvābhyām labdhāntaratvaiḥ
Dativelabdhāntaratvāya labdhāntaratvābhyām labdhāntaratvebhyaḥ
Ablativelabdhāntaratvāt labdhāntaratvābhyām labdhāntaratvebhyaḥ
Genitivelabdhāntaratvasya labdhāntaratvayoḥ labdhāntaratvānām
Locativelabdhāntaratve labdhāntaratvayoḥ labdhāntaratveṣu

Compound labdhāntaratva -

Adverb -labdhāntaratvam -labdhāntaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria