Declension table of ?labdhāntara

Deva

NeuterSingularDualPlural
Nominativelabdhāntaram labdhāntare labdhāntarāṇi
Vocativelabdhāntara labdhāntare labdhāntarāṇi
Accusativelabdhāntaram labdhāntare labdhāntarāṇi
Instrumentallabdhāntareṇa labdhāntarābhyām labdhāntaraiḥ
Dativelabdhāntarāya labdhāntarābhyām labdhāntarebhyaḥ
Ablativelabdhāntarāt labdhāntarābhyām labdhāntarebhyaḥ
Genitivelabdhāntarasya labdhāntarayoḥ labdhāntarāṇām
Locativelabdhāntare labdhāntarayoḥ labdhāntareṣu

Compound labdhāntara -

Adverb -labdhāntaram -labdhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria