Declension table of ?lāñchanatā

Deva

FeminineSingularDualPlural
Nominativelāñchanatā lāñchanate lāñchanatāḥ
Vocativelāñchanate lāñchanate lāñchanatāḥ
Accusativelāñchanatām lāñchanate lāñchanatāḥ
Instrumentallāñchanatayā lāñchanatābhyām lāñchanatābhiḥ
Dativelāñchanatāyai lāñchanatābhyām lāñchanatābhyaḥ
Ablativelāñchanatāyāḥ lāñchanatābhyām lāñchanatābhyaḥ
Genitivelāñchanatāyāḥ lāñchanatayoḥ lāñchanatānām
Locativelāñchanatāyām lāñchanatayoḥ lāñchanatāsu

Adverb -lāñchanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria