Declension table of lāñchana

Deva

NeuterSingularDualPlural
Nominativelāñchanam lāñchane lāñchanāni
Vocativelāñchana lāñchane lāñchanāni
Accusativelāñchanam lāñchane lāñchanāni
Instrumentallāñchanena lāñchanābhyām lāñchanaiḥ
Dativelāñchanāya lāñchanābhyām lāñchanebhyaḥ
Ablativelāñchanāt lāñchanābhyām lāñchanebhyaḥ
Genitivelāñchanasya lāñchanayoḥ lāñchanānām
Locativelāñchane lāñchanayoḥ lāñchaneṣu

Compound lāñchana -

Adverb -lāñchanam -lāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria