Declension table of ?lāvya

Deva

MasculineSingularDualPlural
Nominativelāvyaḥ lāvyau lāvyāḥ
Vocativelāvya lāvyau lāvyāḥ
Accusativelāvyam lāvyau lāvyān
Instrumentallāvyena lāvyābhyām lāvyaiḥ lāvyebhiḥ
Dativelāvyāya lāvyābhyām lāvyebhyaḥ
Ablativelāvyāt lāvyābhyām lāvyebhyaḥ
Genitivelāvyasya lāvyayoḥ lāvyānām
Locativelāvye lāvyayoḥ lāvyeṣu

Compound lāvya -

Adverb -lāvyam -lāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria