Declension table of ?lāvika

Deva

MasculineSingularDualPlural
Nominativelāvikaḥ lāvikau lāvikāḥ
Vocativelāvika lāvikau lāvikāḥ
Accusativelāvikam lāvikau lāvikān
Instrumentallāvikena lāvikābhyām lāvikaiḥ lāvikebhiḥ
Dativelāvikāya lāvikābhyām lāvikebhyaḥ
Ablativelāvikāt lāvikābhyām lāvikebhyaḥ
Genitivelāvikasya lāvikayoḥ lāvikānām
Locativelāvike lāvikayoḥ lāvikeṣu

Compound lāvika -

Adverb -lāvikam -lāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria