Declension table of ?lāvaṇyaśrī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyaśrīḥ lāvaṇyaśriyau lāvaṇyaśriyaḥ
Vocativelāvaṇyaśrīḥ lāvaṇyaśriyau lāvaṇyaśriyaḥ
Accusativelāvaṇyaśriyam lāvaṇyaśriyau lāvaṇyaśriyaḥ
Instrumentallāvaṇyaśriyā lāvaṇyaśrībhyām lāvaṇyaśrībhiḥ
Dativelāvaṇyaśriyai lāvaṇyaśriye lāvaṇyaśrībhyām lāvaṇyaśrībhyaḥ
Ablativelāvaṇyaśriyāḥ lāvaṇyaśriyaḥ lāvaṇyaśrībhyām lāvaṇyaśrībhyaḥ
Genitivelāvaṇyaśriyāḥ lāvaṇyaśriyaḥ lāvaṇyaśriyoḥ lāvaṇyaśrīṇām lāvaṇyaśriyām
Locativelāvaṇyaśriyi lāvaṇyaśriyām lāvaṇyaśriyoḥ lāvaṇyaśrīṣu

Compound lāvaṇyaśrī -

Adverb -lāvaṇyaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria