Declension table of ?lāvaṇyaśeṣatā

Deva

FeminineSingularDualPlural
Nominativelāvaṇyaśeṣatā lāvaṇyaśeṣate lāvaṇyaśeṣatāḥ
Vocativelāvaṇyaśeṣate lāvaṇyaśeṣate lāvaṇyaśeṣatāḥ
Accusativelāvaṇyaśeṣatām lāvaṇyaśeṣate lāvaṇyaśeṣatāḥ
Instrumentallāvaṇyaśeṣatayā lāvaṇyaśeṣatābhyām lāvaṇyaśeṣatābhiḥ
Dativelāvaṇyaśeṣatāyai lāvaṇyaśeṣatābhyām lāvaṇyaśeṣatābhyaḥ
Ablativelāvaṇyaśeṣatāyāḥ lāvaṇyaśeṣatābhyām lāvaṇyaśeṣatābhyaḥ
Genitivelāvaṇyaśeṣatāyāḥ lāvaṇyaśeṣatayoḥ lāvaṇyaśeṣatānām
Locativelāvaṇyaśeṣatāyām lāvaṇyaśeṣatayoḥ lāvaṇyaśeṣatāsu

Adverb -lāvaṇyaśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria