Declension table of ?lāvaṇyaśeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāvaṇyaśeṣaḥ | lāvaṇyaśeṣau | lāvaṇyaśeṣāḥ |
Vocative | lāvaṇyaśeṣa | lāvaṇyaśeṣau | lāvaṇyaśeṣāḥ |
Accusative | lāvaṇyaśeṣam | lāvaṇyaśeṣau | lāvaṇyaśeṣān |
Instrumental | lāvaṇyaśeṣeṇa | lāvaṇyaśeṣābhyām | lāvaṇyaśeṣaiḥ lāvaṇyaśeṣebhiḥ |
Dative | lāvaṇyaśeṣāya | lāvaṇyaśeṣābhyām | lāvaṇyaśeṣebhyaḥ |
Ablative | lāvaṇyaśeṣāt | lāvaṇyaśeṣābhyām | lāvaṇyaśeṣebhyaḥ |
Genitive | lāvaṇyaśeṣasya | lāvaṇyaśeṣayoḥ | lāvaṇyaśeṣāṇām |
Locative | lāvaṇyaśeṣe | lāvaṇyaśeṣayoḥ | lāvaṇyaśeṣeṣu |