Declension table of ?lāvaṇyaśeṣa

Deva

MasculineSingularDualPlural
Nominativelāvaṇyaśeṣaḥ lāvaṇyaśeṣau lāvaṇyaśeṣāḥ
Vocativelāvaṇyaśeṣa lāvaṇyaśeṣau lāvaṇyaśeṣāḥ
Accusativelāvaṇyaśeṣam lāvaṇyaśeṣau lāvaṇyaśeṣān
Instrumentallāvaṇyaśeṣeṇa lāvaṇyaśeṣābhyām lāvaṇyaśeṣaiḥ lāvaṇyaśeṣebhiḥ
Dativelāvaṇyaśeṣāya lāvaṇyaśeṣābhyām lāvaṇyaśeṣebhyaḥ
Ablativelāvaṇyaśeṣāt lāvaṇyaśeṣābhyām lāvaṇyaśeṣebhyaḥ
Genitivelāvaṇyaśeṣasya lāvaṇyaśeṣayoḥ lāvaṇyaśeṣāṇām
Locativelāvaṇyaśeṣe lāvaṇyaśeṣayoḥ lāvaṇyaśeṣeṣu

Compound lāvaṇyaśeṣa -

Adverb -lāvaṇyaśeṣam -lāvaṇyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria