Declension table of ?lāvaṇyaśarman

Deva

MasculineSingularDualPlural
Nominativelāvaṇyaśarmā lāvaṇyaśarmāṇau lāvaṇyaśarmāṇaḥ
Vocativelāvaṇyaśarman lāvaṇyaśarmāṇau lāvaṇyaśarmāṇaḥ
Accusativelāvaṇyaśarmāṇam lāvaṇyaśarmāṇau lāvaṇyaśarmaṇaḥ
Instrumentallāvaṇyaśarmaṇā lāvaṇyaśarmabhyām lāvaṇyaśarmabhiḥ
Dativelāvaṇyaśarmaṇe lāvaṇyaśarmabhyām lāvaṇyaśarmabhyaḥ
Ablativelāvaṇyaśarmaṇaḥ lāvaṇyaśarmabhyām lāvaṇyaśarmabhyaḥ
Genitivelāvaṇyaśarmaṇaḥ lāvaṇyaśarmaṇoḥ lāvaṇyaśarmaṇām
Locativelāvaṇyaśarmaṇi lāvaṇyaśarmaṇoḥ lāvaṇyaśarmasu

Compound lāvaṇyaśarma -

Adverb -lāvaṇyaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria