Declension table of lāvaṇyavat

Deva

MasculineSingularDualPlural
Nominativelāvaṇyavān lāvaṇyavantau lāvaṇyavantaḥ
Vocativelāvaṇyavan lāvaṇyavantau lāvaṇyavantaḥ
Accusativelāvaṇyavantam lāvaṇyavantau lāvaṇyavataḥ
Instrumentallāvaṇyavatā lāvaṇyavadbhyām lāvaṇyavadbhiḥ
Dativelāvaṇyavate lāvaṇyavadbhyām lāvaṇyavadbhyaḥ
Ablativelāvaṇyavataḥ lāvaṇyavadbhyām lāvaṇyavadbhyaḥ
Genitivelāvaṇyavataḥ lāvaṇyavatoḥ lāvaṇyavatām
Locativelāvaṇyavati lāvaṇyavatoḥ lāvaṇyavatsu

Compound lāvaṇyavat -

Adverb -lāvaṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria