Declension table of ?lāvaṇyamañjarī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyamañjarī lāvaṇyamañjaryau lāvaṇyamañjaryaḥ
Vocativelāvaṇyamañjari lāvaṇyamañjaryau lāvaṇyamañjaryaḥ
Accusativelāvaṇyamañjarīm lāvaṇyamañjaryau lāvaṇyamañjarīḥ
Instrumentallāvaṇyamañjaryā lāvaṇyamañjarībhyām lāvaṇyamañjarībhiḥ
Dativelāvaṇyamañjaryai lāvaṇyamañjarībhyām lāvaṇyamañjarībhyaḥ
Ablativelāvaṇyamañjaryāḥ lāvaṇyamañjarībhyām lāvaṇyamañjarībhyaḥ
Genitivelāvaṇyamañjaryāḥ lāvaṇyamañjaryoḥ lāvaṇyamañjarīṇām
Locativelāvaṇyamañjaryām lāvaṇyamañjaryoḥ lāvaṇyamañjarīṣu

Compound lāvaṇyamañjari - lāvaṇyamañjarī -

Adverb -lāvaṇyamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria