Declension table of lāvaṇyamaya

Deva

MasculineSingularDualPlural
Nominativelāvaṇyamayaḥ lāvaṇyamayau lāvaṇyamayāḥ
Vocativelāvaṇyamaya lāvaṇyamayau lāvaṇyamayāḥ
Accusativelāvaṇyamayam lāvaṇyamayau lāvaṇyamayān
Instrumentallāvaṇyamayena lāvaṇyamayābhyām lāvaṇyamayaiḥ lāvaṇyamayebhiḥ
Dativelāvaṇyamayāya lāvaṇyamayābhyām lāvaṇyamayebhyaḥ
Ablativelāvaṇyamayāt lāvaṇyamayābhyām lāvaṇyamayebhyaḥ
Genitivelāvaṇyamayasya lāvaṇyamayayoḥ lāvaṇyamayānām
Locativelāvaṇyamaye lāvaṇyamayayoḥ lāvaṇyamayeṣu

Compound lāvaṇyamaya -

Adverb -lāvaṇyamayam -lāvaṇyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria