Declension table of ?lāvaṇyalakṣmī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyalakṣmī lāvaṇyalakṣmyau lāvaṇyalakṣmyaḥ
Vocativelāvaṇyalakṣmi lāvaṇyalakṣmyau lāvaṇyalakṣmyaḥ
Accusativelāvaṇyalakṣmīm lāvaṇyalakṣmyau lāvaṇyalakṣmīḥ
Instrumentallāvaṇyalakṣmyā lāvaṇyalakṣmībhyām lāvaṇyalakṣmībhiḥ
Dativelāvaṇyalakṣmyai lāvaṇyalakṣmībhyām lāvaṇyalakṣmībhyaḥ
Ablativelāvaṇyalakṣmyāḥ lāvaṇyalakṣmībhyām lāvaṇyalakṣmībhyaḥ
Genitivelāvaṇyalakṣmyāḥ lāvaṇyalakṣmyoḥ lāvaṇyalakṣmīṇām
Locativelāvaṇyalakṣmyām lāvaṇyalakṣmyoḥ lāvaṇyalakṣmīṣu

Compound lāvaṇyalakṣmi - lāvaṇyalakṣmī -

Adverb -lāvaṇyalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria