Declension table of ?lāvaṇyārjita

Deva

NeuterSingularDualPlural
Nominativelāvaṇyārjitam lāvaṇyārjite lāvaṇyārjitāni
Vocativelāvaṇyārjita lāvaṇyārjite lāvaṇyārjitāni
Accusativelāvaṇyārjitam lāvaṇyārjite lāvaṇyārjitāni
Instrumentallāvaṇyārjitena lāvaṇyārjitābhyām lāvaṇyārjitaiḥ
Dativelāvaṇyārjitāya lāvaṇyārjitābhyām lāvaṇyārjitebhyaḥ
Ablativelāvaṇyārjitāt lāvaṇyārjitābhyām lāvaṇyārjitebhyaḥ
Genitivelāvaṇyārjitasya lāvaṇyārjitayoḥ lāvaṇyārjitānām
Locativelāvaṇyārjite lāvaṇyārjitayoḥ lāvaṇyārjiteṣu

Compound lāvaṇyārjita -

Adverb -lāvaṇyārjitam -lāvaṇyārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria