Declension table of ?lāvaṇyārjita

Deva

MasculineSingularDualPlural
Nominativelāvaṇyārjitaḥ lāvaṇyārjitau lāvaṇyārjitāḥ
Vocativelāvaṇyārjita lāvaṇyārjitau lāvaṇyārjitāḥ
Accusativelāvaṇyārjitam lāvaṇyārjitau lāvaṇyārjitān
Instrumentallāvaṇyārjitena lāvaṇyārjitābhyām lāvaṇyārjitaiḥ lāvaṇyārjitebhiḥ
Dativelāvaṇyārjitāya lāvaṇyārjitābhyām lāvaṇyārjitebhyaḥ
Ablativelāvaṇyārjitāt lāvaṇyārjitābhyām lāvaṇyārjitebhyaḥ
Genitivelāvaṇyārjitasya lāvaṇyārjitayoḥ lāvaṇyārjitānām
Locativelāvaṇyārjite lāvaṇyārjitayoḥ lāvaṇyārjiteṣu

Compound lāvaṇyārjita -

Adverb -lāvaṇyārjitam -lāvaṇyārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria