Declension table of ?lāvaṇī

Deva

FeminineSingularDualPlural
Nominativelāvaṇī lāvaṇyau lāvaṇyaḥ
Vocativelāvaṇi lāvaṇyau lāvaṇyaḥ
Accusativelāvaṇīm lāvaṇyau lāvaṇīḥ
Instrumentallāvaṇyā lāvaṇībhyām lāvaṇībhiḥ
Dativelāvaṇyai lāvaṇībhyām lāvaṇībhyaḥ
Ablativelāvaṇyāḥ lāvaṇībhyām lāvaṇībhyaḥ
Genitivelāvaṇyāḥ lāvaṇyoḥ lāvaṇīnām
Locativelāvaṇyām lāvaṇyoḥ lāvaṇīṣu

Compound lāvaṇi - lāvaṇī -

Adverb -lāvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria