Declension table of ?lāvaṇasaindhava

Deva

NeuterSingularDualPlural
Nominativelāvaṇasaindhavam lāvaṇasaindhave lāvaṇasaindhavāni
Vocativelāvaṇasaindhava lāvaṇasaindhave lāvaṇasaindhavāni
Accusativelāvaṇasaindhavam lāvaṇasaindhave lāvaṇasaindhavāni
Instrumentallāvaṇasaindhavena lāvaṇasaindhavābhyām lāvaṇasaindhavaiḥ
Dativelāvaṇasaindhavāya lāvaṇasaindhavābhyām lāvaṇasaindhavebhyaḥ
Ablativelāvaṇasaindhavāt lāvaṇasaindhavābhyām lāvaṇasaindhavebhyaḥ
Genitivelāvaṇasaindhavasya lāvaṇasaindhavayoḥ lāvaṇasaindhavānām
Locativelāvaṇasaindhave lāvaṇasaindhavayoḥ lāvaṇasaindhaveṣu

Compound lāvaṇasaindhava -

Adverb -lāvaṇasaindhavam -lāvaṇasaindhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria