Declension table of ?lāvaṇasaindhava

Deva

MasculineSingularDualPlural
Nominativelāvaṇasaindhavaḥ lāvaṇasaindhavau lāvaṇasaindhavāḥ
Vocativelāvaṇasaindhava lāvaṇasaindhavau lāvaṇasaindhavāḥ
Accusativelāvaṇasaindhavam lāvaṇasaindhavau lāvaṇasaindhavān
Instrumentallāvaṇasaindhavena lāvaṇasaindhavābhyām lāvaṇasaindhavaiḥ lāvaṇasaindhavebhiḥ
Dativelāvaṇasaindhavāya lāvaṇasaindhavābhyām lāvaṇasaindhavebhyaḥ
Ablativelāvaṇasaindhavāt lāvaṇasaindhavābhyām lāvaṇasaindhavebhyaḥ
Genitivelāvaṇasaindhavasya lāvaṇasaindhavayoḥ lāvaṇasaindhavānām
Locativelāvaṇasaindhave lāvaṇasaindhavayoḥ lāvaṇasaindhaveṣu

Compound lāvaṇasaindhava -

Adverb -lāvaṇasaindhavam -lāvaṇasaindhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria