Declension table of lāvaṇa

Deva

MasculineSingularDualPlural
Nominativelāvaṇaḥ lāvaṇau lāvaṇāḥ
Vocativelāvaṇa lāvaṇau lāvaṇāḥ
Accusativelāvaṇam lāvaṇau lāvaṇān
Instrumentallāvaṇena lāvaṇābhyām lāvaṇaiḥ lāvaṇebhiḥ
Dativelāvaṇāya lāvaṇābhyām lāvaṇebhyaḥ
Ablativelāvaṇāt lāvaṇābhyām lāvaṇebhyaḥ
Genitivelāvaṇasya lāvaṇayoḥ lāvaṇānām
Locativelāvaṇe lāvaṇayoḥ lāvaṇeṣu

Compound lāvaṇa -

Adverb -lāvaṇam -lāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria