Declension table of lāti

Deva

FeminineSingularDualPlural
Nominativelātiḥ lātī lātayaḥ
Vocativelāte lātī lātayaḥ
Accusativelātim lātī lātīḥ
Instrumentallātyā lātibhyām lātibhiḥ
Dativelātyai lātaye lātibhyām lātibhyaḥ
Ablativelātyāḥ lāteḥ lātibhyām lātibhyaḥ
Genitivelātyāḥ lāteḥ lātyoḥ lātīnām
Locativelātyām lātau lātyoḥ lātiṣu

Compound lāti -

Adverb -lāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria