Declension table of ?lāntava

Deva

MasculineSingularDualPlural
Nominativelāntavaḥ lāntavau lāntavāḥ
Vocativelāntava lāntavau lāntavāḥ
Accusativelāntavam lāntavau lāntavān
Instrumentallāntavena lāntavābhyām lāntavaiḥ lāntavebhiḥ
Dativelāntavāya lāntavābhyām lāntavebhyaḥ
Ablativelāntavāt lāntavābhyām lāntavebhyaḥ
Genitivelāntavasya lāntavayoḥ lāntavānām
Locativelāntave lāntavayoḥ lāntaveṣu

Compound lāntava -

Adverb -lāntavam -lāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria