Declension table of ?lāndraka

Deva

MasculineSingularDualPlural
Nominativelāndrakaḥ lāndrakau lāndrakāḥ
Vocativelāndraka lāndrakau lāndrakāḥ
Accusativelāndrakam lāndrakau lāndrakān
Instrumentallāndrakeṇa lāndrakābhyām lāndrakaiḥ lāndrakebhiḥ
Dativelāndrakāya lāndrakābhyām lāndrakebhyaḥ
Ablativelāndrakāt lāndrakābhyām lāndrakebhyaḥ
Genitivelāndrakasya lāndrakayoḥ lāndrakāṇām
Locativelāndrake lāndrakayoḥ lāndrakeṣu

Compound lāndraka -

Adverb -lāndrakam -lāndrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria