Declension table of ?lāmakāyana

Deva

MasculineSingularDualPlural
Nominativelāmakāyanaḥ lāmakāyanau lāmakāyanāḥ
Vocativelāmakāyana lāmakāyanau lāmakāyanāḥ
Accusativelāmakāyanam lāmakāyanau lāmakāyanān
Instrumentallāmakāyanena lāmakāyanābhyām lāmakāyanaiḥ lāmakāyanebhiḥ
Dativelāmakāyanāya lāmakāyanābhyām lāmakāyanebhyaḥ
Ablativelāmakāyanāt lāmakāyanābhyām lāmakāyanebhyaḥ
Genitivelāmakāyanasya lāmakāyanayoḥ lāmakāyanānām
Locativelāmakāyane lāmakāyanayoḥ lāmakāyaneṣu

Compound lāmakāyana -

Adverb -lāmakāyanam -lāmakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria