Declension table of ?lālāpūrṇārṇava

Deva

MasculineSingularDualPlural
Nominativelālāpūrṇārṇavaḥ lālāpūrṇārṇavau lālāpūrṇārṇavāḥ
Vocativelālāpūrṇārṇava lālāpūrṇārṇavau lālāpūrṇārṇavāḥ
Accusativelālāpūrṇārṇavam lālāpūrṇārṇavau lālāpūrṇārṇavān
Instrumentallālāpūrṇārṇavena lālāpūrṇārṇavābhyām lālāpūrṇārṇavaiḥ lālāpūrṇārṇavebhiḥ
Dativelālāpūrṇārṇavāya lālāpūrṇārṇavābhyām lālāpūrṇārṇavebhyaḥ
Ablativelālāpūrṇārṇavāt lālāpūrṇārṇavābhyām lālāpūrṇārṇavebhyaḥ
Genitivelālāpūrṇārṇavasya lālāpūrṇārṇavayoḥ lālāpūrṇārṇavānām
Locativelālāpūrṇārṇave lālāpūrṇārṇavayoḥ lālāpūrṇārṇaveṣu

Compound lālāpūrṇārṇava -

Adverb -lālāpūrṇārṇavam -lālāpūrṇārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria