Declension table of ?lākṣmaṇeya

Deva

MasculineSingularDualPlural
Nominativelākṣmaṇeyaḥ lākṣmaṇeyau lākṣmaṇeyāḥ
Vocativelākṣmaṇeya lākṣmaṇeyau lākṣmaṇeyāḥ
Accusativelākṣmaṇeyam lākṣmaṇeyau lākṣmaṇeyān
Instrumentallākṣmaṇeyena lākṣmaṇeyābhyām lākṣmaṇeyaiḥ lākṣmaṇeyebhiḥ
Dativelākṣmaṇeyāya lākṣmaṇeyābhyām lākṣmaṇeyebhyaḥ
Ablativelākṣmaṇeyāt lākṣmaṇeyābhyām lākṣmaṇeyebhyaḥ
Genitivelākṣmaṇeyasya lākṣmaṇeyayoḥ lākṣmaṇeyānām
Locativelākṣmaṇeye lākṣmaṇeyayoḥ lākṣmaṇeyeṣu

Compound lākṣmaṇeya -

Adverb -lākṣmaṇeyam -lākṣmaṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria