Declension table of ?lākṣmaṇa

Deva

MasculineSingularDualPlural
Nominativelākṣmaṇaḥ lākṣmaṇau lākṣmaṇāḥ
Vocativelākṣmaṇa lākṣmaṇau lākṣmaṇāḥ
Accusativelākṣmaṇam lākṣmaṇau lākṣmaṇān
Instrumentallākṣmaṇena lākṣmaṇābhyām lākṣmaṇaiḥ lākṣmaṇebhiḥ
Dativelākṣmaṇāya lākṣmaṇābhyām lākṣmaṇebhyaḥ
Ablativelākṣmaṇāt lākṣmaṇābhyām lākṣmaṇebhyaḥ
Genitivelākṣmaṇasya lākṣmaṇayoḥ lākṣmaṇānām
Locativelākṣmaṇe lākṣmaṇayoḥ lākṣmaṇeṣu

Compound lākṣmaṇa -

Adverb -lākṣmaṇam -lākṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria