Declension table of ?lākṣāvāṇijya

Deva

NeuterSingularDualPlural
Nominativelākṣāvāṇijyam lākṣāvāṇijye lākṣāvāṇijyāni
Vocativelākṣāvāṇijya lākṣāvāṇijye lākṣāvāṇijyāni
Accusativelākṣāvāṇijyam lākṣāvāṇijye lākṣāvāṇijyāni
Instrumentallākṣāvāṇijyena lākṣāvāṇijyābhyām lākṣāvāṇijyaiḥ
Dativelākṣāvāṇijyāya lākṣāvāṇijyābhyām lākṣāvāṇijyebhyaḥ
Ablativelākṣāvāṇijyāt lākṣāvāṇijyābhyām lākṣāvāṇijyebhyaḥ
Genitivelākṣāvāṇijyasya lākṣāvāṇijyayoḥ lākṣāvāṇijyānām
Locativelākṣāvāṇijye lākṣāvāṇijyayoḥ lākṣāvāṇijyeṣu

Compound lākṣāvāṇijya -

Adverb -lākṣāvāṇijyam -lākṣāvāṇijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria