Declension table of ?lākṣāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativelākṣāvṛkṣaḥ lākṣāvṛkṣau lākṣāvṛkṣāḥ
Vocativelākṣāvṛkṣa lākṣāvṛkṣau lākṣāvṛkṣāḥ
Accusativelākṣāvṛkṣam lākṣāvṛkṣau lākṣāvṛkṣān
Instrumentallākṣāvṛkṣeṇa lākṣāvṛkṣābhyām lākṣāvṛkṣaiḥ lākṣāvṛkṣebhiḥ
Dativelākṣāvṛkṣāya lākṣāvṛkṣābhyām lākṣāvṛkṣebhyaḥ
Ablativelākṣāvṛkṣāt lākṣāvṛkṣābhyām lākṣāvṛkṣebhyaḥ
Genitivelākṣāvṛkṣasya lākṣāvṛkṣayoḥ lākṣāvṛkṣāṇām
Locativelākṣāvṛkṣe lākṣāvṛkṣayoḥ lākṣāvṛkṣeṣu

Compound lākṣāvṛkṣa -

Adverb -lākṣāvṛkṣam -lākṣāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria